Declension table of ?saṃyājya

Deva

MasculineSingularDualPlural
Nominativesaṃyājyaḥ saṃyājyau saṃyājyāḥ
Vocativesaṃyājya saṃyājyau saṃyājyāḥ
Accusativesaṃyājyam saṃyājyau saṃyājyān
Instrumentalsaṃyājyena saṃyājyābhyām saṃyājyaiḥ saṃyājyebhiḥ
Dativesaṃyājyāya saṃyājyābhyām saṃyājyebhyaḥ
Ablativesaṃyājyāt saṃyājyābhyām saṃyājyebhyaḥ
Genitivesaṃyājyasya saṃyājyayoḥ saṃyājyānām
Locativesaṃyājye saṃyājyayoḥ saṃyājyeṣu

Compound saṃyājya -

Adverb -saṃyājyam -saṃyājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria