Declension table of ?saṃyājana

Deva

NeuterSingularDualPlural
Nominativesaṃyājanam saṃyājane saṃyājanāni
Vocativesaṃyājana saṃyājane saṃyājanāni
Accusativesaṃyājanam saṃyājane saṃyājanāni
Instrumentalsaṃyājanena saṃyājanābhyām saṃyājanaiḥ
Dativesaṃyājanāya saṃyājanābhyām saṃyājanebhyaḥ
Ablativesaṃyājanāt saṃyājanābhyām saṃyājanebhyaḥ
Genitivesaṃyājanasya saṃyājanayoḥ saṃyājanānām
Locativesaṃyājane saṃyājanayoḥ saṃyājaneṣu

Compound saṃyājana -

Adverb -saṃyājanam -saṃyājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria