Declension table of ?saṃvyūhima

Deva

MasculineSingularDualPlural
Nominativesaṃvyūhimaḥ saṃvyūhimau saṃvyūhimāḥ
Vocativesaṃvyūhima saṃvyūhimau saṃvyūhimāḥ
Accusativesaṃvyūhimam saṃvyūhimau saṃvyūhimān
Instrumentalsaṃvyūhimena saṃvyūhimābhyām saṃvyūhimaiḥ saṃvyūhimebhiḥ
Dativesaṃvyūhimāya saṃvyūhimābhyām saṃvyūhimebhyaḥ
Ablativesaṃvyūhimāt saṃvyūhimābhyām saṃvyūhimebhyaḥ
Genitivesaṃvyūhimasya saṃvyūhimayoḥ saṃvyūhimānām
Locativesaṃvyūhime saṃvyūhimayoḥ saṃvyūhimeṣu

Compound saṃvyūhima -

Adverb -saṃvyūhimam -saṃvyūhimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria