Declension table of ?saṃvuvūrṣu

Deva

MasculineSingularDualPlural
Nominativesaṃvuvūrṣuḥ saṃvuvūrṣū saṃvuvūrṣavaḥ
Vocativesaṃvuvūrṣo saṃvuvūrṣū saṃvuvūrṣavaḥ
Accusativesaṃvuvūrṣum saṃvuvūrṣū saṃvuvūrṣūn
Instrumentalsaṃvuvūrṣuṇā saṃvuvūrṣubhyām saṃvuvūrṣubhiḥ
Dativesaṃvuvūrṣave saṃvuvūrṣubhyām saṃvuvūrṣubhyaḥ
Ablativesaṃvuvūrṣoḥ saṃvuvūrṣubhyām saṃvuvūrṣubhyaḥ
Genitivesaṃvuvūrṣoḥ saṃvuvūrṣvoḥ saṃvuvūrṣūṇām
Locativesaṃvuvūrṣau saṃvuvūrṣvoḥ saṃvuvūrṣuṣu

Compound saṃvuvūrṣu -

Adverb -saṃvuvūrṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria