Declension table of saṃvitti

Deva

FeminineSingularDualPlural
Nominativesaṃvittiḥ saṃvittī saṃvittayaḥ
Vocativesaṃvitte saṃvittī saṃvittayaḥ
Accusativesaṃvittim saṃvittī saṃvittīḥ
Instrumentalsaṃvittyā saṃvittibhyām saṃvittibhiḥ
Dativesaṃvittyai saṃvittaye saṃvittibhyām saṃvittibhyaḥ
Ablativesaṃvittyāḥ saṃvitteḥ saṃvittibhyām saṃvittibhyaḥ
Genitivesaṃvittyāḥ saṃvitteḥ saṃvittyoḥ saṃvittīnām
Locativesaṃvittyām saṃvittau saṃvittyoḥ saṃvittiṣu

Compound saṃvitti -

Adverb -saṃvitti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria