Declension table of ?saṃvinmaya

Deva

MasculineSingularDualPlural
Nominativesaṃvinmayaḥ saṃvinmayau saṃvinmayāḥ
Vocativesaṃvinmaya saṃvinmayau saṃvinmayāḥ
Accusativesaṃvinmayam saṃvinmayau saṃvinmayān
Instrumentalsaṃvinmayena saṃvinmayābhyām saṃvinmayaiḥ saṃvinmayebhiḥ
Dativesaṃvinmayāya saṃvinmayābhyām saṃvinmayebhyaḥ
Ablativesaṃvinmayāt saṃvinmayābhyām saṃvinmayebhyaḥ
Genitivesaṃvinmayasya saṃvinmayayoḥ saṃvinmayānām
Locativesaṃvinmaye saṃvinmayayoḥ saṃvinmayeṣu

Compound saṃvinmaya -

Adverb -saṃvinmayam -saṃvinmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria