Declension table of ?saṃvidvasā

Deva

FeminineSingularDualPlural
Nominativesaṃvidvasā saṃvidvase saṃvidvasāḥ
Vocativesaṃvidvase saṃvidvase saṃvidvasāḥ
Accusativesaṃvidvasām saṃvidvase saṃvidvasāḥ
Instrumentalsaṃvidvasayā saṃvidvasābhyām saṃvidvasābhiḥ
Dativesaṃvidvasāyai saṃvidvasābhyām saṃvidvasābhyaḥ
Ablativesaṃvidvasāyāḥ saṃvidvasābhyām saṃvidvasābhyaḥ
Genitivesaṃvidvasāyāḥ saṃvidvasayoḥ saṃvidvasānām
Locativesaṃvidvasāyām saṃvidvasayoḥ saṃvidvasāsu

Adverb -saṃvidvasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria