Declension table of ?saṃvidhātṛ

Deva

MasculineSingularDualPlural
Nominativesaṃvidhātā saṃvidhātārau saṃvidhātāraḥ
Vocativesaṃvidhātaḥ saṃvidhātārau saṃvidhātāraḥ
Accusativesaṃvidhātāram saṃvidhātārau saṃvidhātṝn
Instrumentalsaṃvidhātrā saṃvidhātṛbhyām saṃvidhātṛbhiḥ
Dativesaṃvidhātre saṃvidhātṛbhyām saṃvidhātṛbhyaḥ
Ablativesaṃvidhātuḥ saṃvidhātṛbhyām saṃvidhātṛbhyaḥ
Genitivesaṃvidhātuḥ saṃvidhātroḥ saṃvidhātṝṇām
Locativesaṃvidhātari saṃvidhātroḥ saṃvidhātṛṣu

Compound saṃvidhātṛ -

Adverb -saṃvidhātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria