Declension table of ?saṃvidh

Deva

FeminineSingularDualPlural
Nominativesaṃvit saṃvidhau saṃvidhaḥ
Vocativesaṃvit saṃvidhau saṃvidhaḥ
Accusativesaṃvidham saṃvidhau saṃvidhaḥ
Instrumentalsaṃvidhā saṃvidbhyām saṃvidbhiḥ
Dativesaṃvidhe saṃvidbhyām saṃvidbhyaḥ
Ablativesaṃvidhaḥ saṃvidbhyām saṃvidbhyaḥ
Genitivesaṃvidhaḥ saṃvidhoḥ saṃvidhām
Locativesaṃvidhi saṃvidhoḥ saṃvitsu

Compound saṃvit -

Adverb -saṃvit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria