Declension table of ?saṃviddhā

Deva

FeminineSingularDualPlural
Nominativesaṃviddhā saṃviddhe saṃviddhāḥ
Vocativesaṃviddhe saṃviddhe saṃviddhāḥ
Accusativesaṃviddhām saṃviddhe saṃviddhāḥ
Instrumentalsaṃviddhayā saṃviddhābhyām saṃviddhābhiḥ
Dativesaṃviddhāyai saṃviddhābhyām saṃviddhābhyaḥ
Ablativesaṃviddhāyāḥ saṃviddhābhyām saṃviddhābhyaḥ
Genitivesaṃviddhāyāḥ saṃviddhayoḥ saṃviddhānām
Locativesaṃviddhāyām saṃviddhayoḥ saṃviddhāsu

Adverb -saṃviddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria