Declension table of ?saṃviddha

Deva

MasculineSingularDualPlural
Nominativesaṃviddhaḥ saṃviddhau saṃviddhāḥ
Vocativesaṃviddha saṃviddhau saṃviddhāḥ
Accusativesaṃviddham saṃviddhau saṃviddhān
Instrumentalsaṃviddhena saṃviddhābhyām saṃviddhaiḥ saṃviddhebhiḥ
Dativesaṃviddhāya saṃviddhābhyām saṃviddhebhyaḥ
Ablativesaṃviddhāt saṃviddhābhyām saṃviddhebhyaḥ
Genitivesaṃviddhasya saṃviddhayoḥ saṃviddhānām
Locativesaṃviddhe saṃviddhayoḥ saṃviddheṣu

Compound saṃviddha -

Adverb -saṃviddham -saṃviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria