Declension table of ?saṃvida

Deva

NeuterSingularDualPlural
Nominativesaṃvidam saṃvide saṃvidāni
Vocativesaṃvida saṃvide saṃvidāni
Accusativesaṃvidam saṃvide saṃvidāni
Instrumentalsaṃvidena saṃvidābhyām saṃvidaiḥ
Dativesaṃvidāya saṃvidābhyām saṃvidebhyaḥ
Ablativesaṃvidāt saṃvidābhyām saṃvidebhyaḥ
Genitivesaṃvidasya saṃvidayoḥ saṃvidānām
Locativesaṃvide saṃvidayoḥ saṃvideṣu

Compound saṃvida -

Adverb -saṃvidam -saṃvidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria