Declension table of ?saṃvibhajya

Deva

MasculineSingularDualPlural
Nominativesaṃvibhajyaḥ saṃvibhajyau saṃvibhajyāḥ
Vocativesaṃvibhajya saṃvibhajyau saṃvibhajyāḥ
Accusativesaṃvibhajyam saṃvibhajyau saṃvibhajyān
Instrumentalsaṃvibhajyena saṃvibhajyābhyām saṃvibhajyaiḥ saṃvibhajyebhiḥ
Dativesaṃvibhajyāya saṃvibhajyābhyām saṃvibhajyebhyaḥ
Ablativesaṃvibhajyāt saṃvibhajyābhyām saṃvibhajyebhyaḥ
Genitivesaṃvibhajyasya saṃvibhajyayoḥ saṃvibhajyānām
Locativesaṃvibhajye saṃvibhajyayoḥ saṃvibhajyeṣu

Compound saṃvibhajya -

Adverb -saṃvibhajyam -saṃvibhajyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria