Declension table of ?saṃvibhāgyā

Deva

FeminineSingularDualPlural
Nominativesaṃvibhāgyā saṃvibhāgye saṃvibhāgyāḥ
Vocativesaṃvibhāgye saṃvibhāgye saṃvibhāgyāḥ
Accusativesaṃvibhāgyām saṃvibhāgye saṃvibhāgyāḥ
Instrumentalsaṃvibhāgyayā saṃvibhāgyābhyām saṃvibhāgyābhiḥ
Dativesaṃvibhāgyāyai saṃvibhāgyābhyām saṃvibhāgyābhyaḥ
Ablativesaṃvibhāgyāyāḥ saṃvibhāgyābhyām saṃvibhāgyābhyaḥ
Genitivesaṃvibhāgyāyāḥ saṃvibhāgyayoḥ saṃvibhāgyānām
Locativesaṃvibhāgyāyām saṃvibhāgyayoḥ saṃvibhāgyāsu

Adverb -saṃvibhāgyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria