Declension table of ?saṃvibhāgin

Deva

MasculineSingularDualPlural
Nominativesaṃvibhāgī saṃvibhāginau saṃvibhāginaḥ
Vocativesaṃvibhāgin saṃvibhāginau saṃvibhāginaḥ
Accusativesaṃvibhāginam saṃvibhāginau saṃvibhāginaḥ
Instrumentalsaṃvibhāginā saṃvibhāgibhyām saṃvibhāgibhiḥ
Dativesaṃvibhāgine saṃvibhāgibhyām saṃvibhāgibhyaḥ
Ablativesaṃvibhāginaḥ saṃvibhāgibhyām saṃvibhāgibhyaḥ
Genitivesaṃvibhāginaḥ saṃvibhāginoḥ saṃvibhāginām
Locativesaṃvibhāgini saṃvibhāginoḥ saṃvibhāgiṣu

Compound saṃvibhāgi -

Adverb -saṃvibhāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria