Declension table of ?saṃvibhāgaśīla

Deva

MasculineSingularDualPlural
Nominativesaṃvibhāgaśīlaḥ saṃvibhāgaśīlau saṃvibhāgaśīlāḥ
Vocativesaṃvibhāgaśīla saṃvibhāgaśīlau saṃvibhāgaśīlāḥ
Accusativesaṃvibhāgaśīlam saṃvibhāgaśīlau saṃvibhāgaśīlān
Instrumentalsaṃvibhāgaśīlena saṃvibhāgaśīlābhyām saṃvibhāgaśīlaiḥ saṃvibhāgaśīlebhiḥ
Dativesaṃvibhāgaśīlāya saṃvibhāgaśīlābhyām saṃvibhāgaśīlebhyaḥ
Ablativesaṃvibhāgaśīlāt saṃvibhāgaśīlābhyām saṃvibhāgaśīlebhyaḥ
Genitivesaṃvibhāgaśīlasya saṃvibhāgaśīlayoḥ saṃvibhāgaśīlānām
Locativesaṃvibhāgaśīle saṃvibhāgaśīlayoḥ saṃvibhāgaśīleṣu

Compound saṃvibhāgaśīla -

Adverb -saṃvibhāgaśīlam -saṃvibhāgaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria