Declension table of ?saṃvibhāgarucitā

Deva

FeminineSingularDualPlural
Nominativesaṃvibhāgarucitā saṃvibhāgarucite saṃvibhāgarucitāḥ
Vocativesaṃvibhāgarucite saṃvibhāgarucite saṃvibhāgarucitāḥ
Accusativesaṃvibhāgarucitām saṃvibhāgarucite saṃvibhāgarucitāḥ
Instrumentalsaṃvibhāgarucitayā saṃvibhāgarucitābhyām saṃvibhāgarucitābhiḥ
Dativesaṃvibhāgarucitāyai saṃvibhāgarucitābhyām saṃvibhāgarucitābhyaḥ
Ablativesaṃvibhāgarucitāyāḥ saṃvibhāgarucitābhyām saṃvibhāgarucitābhyaḥ
Genitivesaṃvibhāgarucitāyāḥ saṃvibhāgarucitayoḥ saṃvibhāgarucitānām
Locativesaṃvibhāgarucitāyām saṃvibhāgarucitayoḥ saṃvibhāgarucitāsu

Adverb -saṃvibhāgarucitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria