Declension table of ?saṃviṣā

Deva

FeminineSingularDualPlural
Nominativesaṃviṣā saṃviṣe saṃviṣāḥ
Vocativesaṃviṣe saṃviṣe saṃviṣāḥ
Accusativesaṃviṣām saṃviṣe saṃviṣāḥ
Instrumentalsaṃviṣayā saṃviṣābhyām saṃviṣābhiḥ
Dativesaṃviṣāyai saṃviṣābhyām saṃviṣābhyaḥ
Ablativesaṃviṣāyāḥ saṃviṣābhyām saṃviṣābhyaḥ
Genitivesaṃviṣāyāḥ saṃviṣayoḥ saṃviṣāṇām
Locativesaṃviṣāyām saṃviṣayoḥ saṃviṣāsu

Adverb -saṃviṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria