Declension table of ?saṃveśin

Deva

NeuterSingularDualPlural
Nominativesaṃveśi saṃveśinī saṃveśīni
Vocativesaṃveśin saṃveśi saṃveśinī saṃveśīni
Accusativesaṃveśi saṃveśinī saṃveśīni
Instrumentalsaṃveśinā saṃveśibhyām saṃveśibhiḥ
Dativesaṃveśine saṃveśibhyām saṃveśibhyaḥ
Ablativesaṃveśinaḥ saṃveśibhyām saṃveśibhyaḥ
Genitivesaṃveśinaḥ saṃveśinoḥ saṃveśinām
Locativesaṃveśini saṃveśinoḥ saṃveśiṣu

Compound saṃveśi -

Adverb -saṃveśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria