Declension table of ?saṃveśin

Deva

MasculineSingularDualPlural
Nominativesaṃveśī saṃveśinau saṃveśinaḥ
Vocativesaṃveśin saṃveśinau saṃveśinaḥ
Accusativesaṃveśinam saṃveśinau saṃveśinaḥ
Instrumentalsaṃveśinā saṃveśibhyām saṃveśibhiḥ
Dativesaṃveśine saṃveśibhyām saṃveśibhyaḥ
Ablativesaṃveśinaḥ saṃveśibhyām saṃveśibhyaḥ
Genitivesaṃveśinaḥ saṃveśinoḥ saṃveśinām
Locativesaṃveśini saṃveśinoḥ saṃveśiṣu

Compound saṃveśi -

Adverb -saṃveśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria