Declension table of ?saṃvejanīyā

Deva

FeminineSingularDualPlural
Nominativesaṃvejanīyā saṃvejanīye saṃvejanīyāḥ
Vocativesaṃvejanīye saṃvejanīye saṃvejanīyāḥ
Accusativesaṃvejanīyām saṃvejanīye saṃvejanīyāḥ
Instrumentalsaṃvejanīyayā saṃvejanīyābhyām saṃvejanīyābhiḥ
Dativesaṃvejanīyāyai saṃvejanīyābhyām saṃvejanīyābhyaḥ
Ablativesaṃvejanīyāyāḥ saṃvejanīyābhyām saṃvejanīyābhyaḥ
Genitivesaṃvejanīyāyāḥ saṃvejanīyayoḥ saṃvejanīyānām
Locativesaṃvejanīyāyām saṃvejanīyayoḥ saṃvejanīyāsu

Adverb -saṃvejanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria