Declension table of ?saṃvedyatva

Deva

NeuterSingularDualPlural
Nominativesaṃvedyatvam saṃvedyatve saṃvedyatvāni
Vocativesaṃvedyatva saṃvedyatve saṃvedyatvāni
Accusativesaṃvedyatvam saṃvedyatve saṃvedyatvāni
Instrumentalsaṃvedyatvena saṃvedyatvābhyām saṃvedyatvaiḥ
Dativesaṃvedyatvāya saṃvedyatvābhyām saṃvedyatvebhyaḥ
Ablativesaṃvedyatvāt saṃvedyatvābhyām saṃvedyatvebhyaḥ
Genitivesaṃvedyatvasya saṃvedyatvayoḥ saṃvedyatvānām
Locativesaṃvedyatve saṃvedyatvayoḥ saṃvedyatveṣu

Compound saṃvedyatva -

Adverb -saṃvedyatvam -saṃvedyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria