Declension table of ?saṃvatsaropasatka

Deva

NeuterSingularDualPlural
Nominativesaṃvatsaropasatkam saṃvatsaropasatke saṃvatsaropasatkāni
Vocativesaṃvatsaropasatka saṃvatsaropasatke saṃvatsaropasatkāni
Accusativesaṃvatsaropasatkam saṃvatsaropasatke saṃvatsaropasatkāni
Instrumentalsaṃvatsaropasatkena saṃvatsaropasatkābhyām saṃvatsaropasatkaiḥ
Dativesaṃvatsaropasatkāya saṃvatsaropasatkābhyām saṃvatsaropasatkebhyaḥ
Ablativesaṃvatsaropasatkāt saṃvatsaropasatkābhyām saṃvatsaropasatkebhyaḥ
Genitivesaṃvatsaropasatkasya saṃvatsaropasatkayoḥ saṃvatsaropasatkānām
Locativesaṃvatsaropasatke saṃvatsaropasatkayoḥ saṃvatsaropasatkeṣu

Compound saṃvatsaropasatka -

Adverb -saṃvatsaropasatkam -saṃvatsaropasatkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria