Declension table of ?saṃvatsarīṇa

Deva

NeuterSingularDualPlural
Nominativesaṃvatsarīṇam saṃvatsarīṇe saṃvatsarīṇāni
Vocativesaṃvatsarīṇa saṃvatsarīṇe saṃvatsarīṇāni
Accusativesaṃvatsarīṇam saṃvatsarīṇe saṃvatsarīṇāni
Instrumentalsaṃvatsarīṇena saṃvatsarīṇābhyām saṃvatsarīṇaiḥ
Dativesaṃvatsarīṇāya saṃvatsarīṇābhyām saṃvatsarīṇebhyaḥ
Ablativesaṃvatsarīṇāt saṃvatsarīṇābhyām saṃvatsarīṇebhyaḥ
Genitivesaṃvatsarīṇasya saṃvatsarīṇayoḥ saṃvatsarīṇānām
Locativesaṃvatsarīṇe saṃvatsarīṇayoḥ saṃvatsarīṇeṣu

Compound saṃvatsarīṇa -

Adverb -saṃvatsarīṇam -saṃvatsarīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria