Declension table of ?saṃvatsaravidhā

Deva

FeminineSingularDualPlural
Nominativesaṃvatsaravidhā saṃvatsaravidhe saṃvatsaravidhāḥ
Vocativesaṃvatsaravidhe saṃvatsaravidhe saṃvatsaravidhāḥ
Accusativesaṃvatsaravidhām saṃvatsaravidhe saṃvatsaravidhāḥ
Instrumentalsaṃvatsaravidhayā saṃvatsaravidhābhyām saṃvatsaravidhābhiḥ
Dativesaṃvatsaravidhāyai saṃvatsaravidhābhyām saṃvatsaravidhābhyaḥ
Ablativesaṃvatsaravidhāyāḥ saṃvatsaravidhābhyām saṃvatsaravidhābhyaḥ
Genitivesaṃvatsaravidhāyāḥ saṃvatsaravidhayoḥ saṃvatsaravidhānām
Locativesaṃvatsaravidhāyām saṃvatsaravidhayoḥ saṃvatsaravidhāsu

Adverb -saṃvatsaravidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria