Declension table of ?saṃvatsaratamī

Deva

FeminineSingularDualPlural
Nominativesaṃvatsaratamī saṃvatsaratamyau saṃvatsaratamyaḥ
Vocativesaṃvatsaratami saṃvatsaratamyau saṃvatsaratamyaḥ
Accusativesaṃvatsaratamīm saṃvatsaratamyau saṃvatsaratamīḥ
Instrumentalsaṃvatsaratamyā saṃvatsaratamībhyām saṃvatsaratamībhiḥ
Dativesaṃvatsaratamyai saṃvatsaratamībhyām saṃvatsaratamībhyaḥ
Ablativesaṃvatsaratamyāḥ saṃvatsaratamībhyām saṃvatsaratamībhyaḥ
Genitivesaṃvatsaratamyāḥ saṃvatsaratamyoḥ saṃvatsaratamīnām
Locativesaṃvatsaratamyām saṃvatsaratamyoḥ saṃvatsaratamīṣu

Compound saṃvatsaratami - saṃvatsaratamī -

Adverb -saṃvatsaratami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria