Declension table of ?saṃvatsarasammitā

Deva

FeminineSingularDualPlural
Nominativesaṃvatsarasammitā saṃvatsarasammite saṃvatsarasammitāḥ
Vocativesaṃvatsarasammite saṃvatsarasammite saṃvatsarasammitāḥ
Accusativesaṃvatsarasammitām saṃvatsarasammite saṃvatsarasammitāḥ
Instrumentalsaṃvatsarasammitayā saṃvatsarasammitābhyām saṃvatsarasammitābhiḥ
Dativesaṃvatsarasammitāyai saṃvatsarasammitābhyām saṃvatsarasammitābhyaḥ
Ablativesaṃvatsarasammitāyāḥ saṃvatsarasammitābhyām saṃvatsarasammitābhyaḥ
Genitivesaṃvatsarasammitāyāḥ saṃvatsarasammitayoḥ saṃvatsarasammitānām
Locativesaṃvatsarasammitāyām saṃvatsarasammitayoḥ saṃvatsarasammitāsu

Adverb -saṃvatsarasammitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria