Declension table of ?saṃvatsarasammita

Deva

NeuterSingularDualPlural
Nominativesaṃvatsarasammitam saṃvatsarasammite saṃvatsarasammitāni
Vocativesaṃvatsarasammita saṃvatsarasammite saṃvatsarasammitāni
Accusativesaṃvatsarasammitam saṃvatsarasammite saṃvatsarasammitāni
Instrumentalsaṃvatsarasammitena saṃvatsarasammitābhyām saṃvatsarasammitaiḥ
Dativesaṃvatsarasammitāya saṃvatsarasammitābhyām saṃvatsarasammitebhyaḥ
Ablativesaṃvatsarasammitāt saṃvatsarasammitābhyām saṃvatsarasammitebhyaḥ
Genitivesaṃvatsarasammitasya saṃvatsarasammitayoḥ saṃvatsarasammitānām
Locativesaṃvatsarasammite saṃvatsarasammitayoḥ saṃvatsarasammiteṣu

Compound saṃvatsarasammita -

Adverb -saṃvatsarasammitam -saṃvatsarasammitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria