Declension table of ?saṃvatsarasammita

Deva

MasculineSingularDualPlural
Nominativesaṃvatsarasammitaḥ saṃvatsarasammitau saṃvatsarasammitāḥ
Vocativesaṃvatsarasammita saṃvatsarasammitau saṃvatsarasammitāḥ
Accusativesaṃvatsarasammitam saṃvatsarasammitau saṃvatsarasammitān
Instrumentalsaṃvatsarasammitena saṃvatsarasammitābhyām saṃvatsarasammitaiḥ saṃvatsarasammitebhiḥ
Dativesaṃvatsarasammitāya saṃvatsarasammitābhyām saṃvatsarasammitebhyaḥ
Ablativesaṃvatsarasammitāt saṃvatsarasammitābhyām saṃvatsarasammitebhyaḥ
Genitivesaṃvatsarasammitasya saṃvatsarasammitayoḥ saṃvatsarasammitānām
Locativesaṃvatsarasammite saṃvatsarasammitayoḥ saṃvatsarasammiteṣu

Compound saṃvatsarasammita -

Adverb -saṃvatsarasammitam -saṃvatsarasammitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria