Declension table of ?saṃvatsarapravalha

Deva

MasculineSingularDualPlural
Nominativesaṃvatsarapravalhaḥ saṃvatsarapravalhau saṃvatsarapravalhāḥ
Vocativesaṃvatsarapravalha saṃvatsarapravalhau saṃvatsarapravalhāḥ
Accusativesaṃvatsarapravalham saṃvatsarapravalhau saṃvatsarapravalhān
Instrumentalsaṃvatsarapravalhena saṃvatsarapravalhābhyām saṃvatsarapravalhaiḥ saṃvatsarapravalhebhiḥ
Dativesaṃvatsarapravalhāya saṃvatsarapravalhābhyām saṃvatsarapravalhebhyaḥ
Ablativesaṃvatsarapravalhāt saṃvatsarapravalhābhyām saṃvatsarapravalhebhyaḥ
Genitivesaṃvatsarapravalhasya saṃvatsarapravalhayoḥ saṃvatsarapravalhānām
Locativesaṃvatsarapravalhe saṃvatsarapravalhayoḥ saṃvatsarapravalheṣu

Compound saṃvatsarapravalha -

Adverb -saṃvatsarapravalham -saṃvatsarapravalhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria