Declension table of ?saṃvatsarapravāta

Deva

NeuterSingularDualPlural
Nominativesaṃvatsarapravātam saṃvatsarapravāte saṃvatsarapravātāni
Vocativesaṃvatsarapravāta saṃvatsarapravāte saṃvatsarapravātāni
Accusativesaṃvatsarapravātam saṃvatsarapravāte saṃvatsarapravātāni
Instrumentalsaṃvatsarapravātena saṃvatsarapravātābhyām saṃvatsarapravātaiḥ
Dativesaṃvatsarapravātāya saṃvatsarapravātābhyām saṃvatsarapravātebhyaḥ
Ablativesaṃvatsarapravātāt saṃvatsarapravātābhyām saṃvatsarapravātebhyaḥ
Genitivesaṃvatsarapravātasya saṃvatsarapravātayoḥ saṃvatsarapravātānām
Locativesaṃvatsarapravāte saṃvatsarapravātayoḥ saṃvatsarapravāteṣu

Compound saṃvatsarapravāta -

Adverb -saṃvatsarapravātam -saṃvatsarapravātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria