Declension table of ?saṃvatsaraprakaraṇa

Deva

NeuterSingularDualPlural
Nominativesaṃvatsaraprakaraṇam saṃvatsaraprakaraṇe saṃvatsaraprakaraṇāni
Vocativesaṃvatsaraprakaraṇa saṃvatsaraprakaraṇe saṃvatsaraprakaraṇāni
Accusativesaṃvatsaraprakaraṇam saṃvatsaraprakaraṇe saṃvatsaraprakaraṇāni
Instrumentalsaṃvatsaraprakaraṇena saṃvatsaraprakaraṇābhyām saṃvatsaraprakaraṇaiḥ
Dativesaṃvatsaraprakaraṇāya saṃvatsaraprakaraṇābhyām saṃvatsaraprakaraṇebhyaḥ
Ablativesaṃvatsaraprakaraṇāt saṃvatsaraprakaraṇābhyām saṃvatsaraprakaraṇebhyaḥ
Genitivesaṃvatsaraprakaraṇasya saṃvatsaraprakaraṇayoḥ saṃvatsaraprakaraṇānām
Locativesaṃvatsaraprakaraṇe saṃvatsaraprakaraṇayoḥ saṃvatsaraprakaraṇeṣu

Compound saṃvatsaraprakaraṇa -

Adverb -saṃvatsaraprakaraṇam -saṃvatsaraprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria