Declension table of ?saṃvatsaradīpavratamāhātmya

Deva

NeuterSingularDualPlural
Nominativesaṃvatsaradīpavratamāhātmyam saṃvatsaradīpavratamāhātmye saṃvatsaradīpavratamāhātmyāni
Vocativesaṃvatsaradīpavratamāhātmya saṃvatsaradīpavratamāhātmye saṃvatsaradīpavratamāhātmyāni
Accusativesaṃvatsaradīpavratamāhātmyam saṃvatsaradīpavratamāhātmye saṃvatsaradīpavratamāhātmyāni
Instrumentalsaṃvatsaradīpavratamāhātmyena saṃvatsaradīpavratamāhātmyābhyām saṃvatsaradīpavratamāhātmyaiḥ
Dativesaṃvatsaradīpavratamāhātmyāya saṃvatsaradīpavratamāhātmyābhyām saṃvatsaradīpavratamāhātmyebhyaḥ
Ablativesaṃvatsaradīpavratamāhātmyāt saṃvatsaradīpavratamāhātmyābhyām saṃvatsaradīpavratamāhātmyebhyaḥ
Genitivesaṃvatsaradīpavratamāhātmyasya saṃvatsaradīpavratamāhātmyayoḥ saṃvatsaradīpavratamāhātmyānām
Locativesaṃvatsaradīpavratamāhātmye saṃvatsaradīpavratamāhātmyayoḥ saṃvatsaradīpavratamāhātmyeṣu

Compound saṃvatsaradīpavratamāhātmya -

Adverb -saṃvatsaradīpavratamāhātmyam -saṃvatsaradīpavratamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria