Declension table of ?saṃvatsarabhṛtā

Deva

FeminineSingularDualPlural
Nominativesaṃvatsarabhṛtā saṃvatsarabhṛte saṃvatsarabhṛtāḥ
Vocativesaṃvatsarabhṛte saṃvatsarabhṛte saṃvatsarabhṛtāḥ
Accusativesaṃvatsarabhṛtām saṃvatsarabhṛte saṃvatsarabhṛtāḥ
Instrumentalsaṃvatsarabhṛtayā saṃvatsarabhṛtābhyām saṃvatsarabhṛtābhiḥ
Dativesaṃvatsarabhṛtāyai saṃvatsarabhṛtābhyām saṃvatsarabhṛtābhyaḥ
Ablativesaṃvatsarabhṛtāyāḥ saṃvatsarabhṛtābhyām saṃvatsarabhṛtābhyaḥ
Genitivesaṃvatsarabhṛtāyāḥ saṃvatsarabhṛtayoḥ saṃvatsarabhṛtānām
Locativesaṃvatsarabhṛtāyām saṃvatsarabhṛtayoḥ saṃvatsarabhṛtāsu

Adverb -saṃvatsarabhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria