Declension table of ?saṃvatsarabhṛt

Deva

MasculineSingularDualPlural
Nominativesaṃvatsarabhṛt saṃvatsarabhṛtau saṃvatsarabhṛtaḥ
Vocativesaṃvatsarabhṛt saṃvatsarabhṛtau saṃvatsarabhṛtaḥ
Accusativesaṃvatsarabhṛtam saṃvatsarabhṛtau saṃvatsarabhṛtaḥ
Instrumentalsaṃvatsarabhṛtā saṃvatsarabhṛdbhyām saṃvatsarabhṛdbhiḥ
Dativesaṃvatsarabhṛte saṃvatsarabhṛdbhyām saṃvatsarabhṛdbhyaḥ
Ablativesaṃvatsarabhṛtaḥ saṃvatsarabhṛdbhyām saṃvatsarabhṛdbhyaḥ
Genitivesaṃvatsarabhṛtaḥ saṃvatsarabhṛtoḥ saṃvatsarabhṛtām
Locativesaṃvatsarabhṛti saṃvatsarabhṛtoḥ saṃvatsarabhṛtsu

Compound saṃvatsarabhṛt -

Adverb -saṃvatsarabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria