Declension table of ?saṃvatsarāvarā

Deva

FeminineSingularDualPlural
Nominativesaṃvatsarāvarā saṃvatsarāvare saṃvatsarāvarāḥ
Vocativesaṃvatsarāvare saṃvatsarāvare saṃvatsarāvarāḥ
Accusativesaṃvatsarāvarām saṃvatsarāvare saṃvatsarāvarāḥ
Instrumentalsaṃvatsarāvarayā saṃvatsarāvarābhyām saṃvatsarāvarābhiḥ
Dativesaṃvatsarāvarāyai saṃvatsarāvarābhyām saṃvatsarāvarābhyaḥ
Ablativesaṃvatsarāvarāyāḥ saṃvatsarāvarābhyām saṃvatsarāvarābhyaḥ
Genitivesaṃvatsarāvarāyāḥ saṃvatsarāvarayoḥ saṃvatsarāvarāṇām
Locativesaṃvatsarāvarāyām saṃvatsarāvarayoḥ saṃvatsarāvarāsu

Adverb -saṃvatsarāvaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria