Declension table of ?saṃvatsarāntarhita

Deva

MasculineSingularDualPlural
Nominativesaṃvatsarāntarhitaḥ saṃvatsarāntarhitau saṃvatsarāntarhitāḥ
Vocativesaṃvatsarāntarhita saṃvatsarāntarhitau saṃvatsarāntarhitāḥ
Accusativesaṃvatsarāntarhitam saṃvatsarāntarhitau saṃvatsarāntarhitān
Instrumentalsaṃvatsarāntarhitena saṃvatsarāntarhitābhyām saṃvatsarāntarhitaiḥ saṃvatsarāntarhitebhiḥ
Dativesaṃvatsarāntarhitāya saṃvatsarāntarhitābhyām saṃvatsarāntarhitebhyaḥ
Ablativesaṃvatsarāntarhitāt saṃvatsarāntarhitābhyām saṃvatsarāntarhitebhyaḥ
Genitivesaṃvatsarāntarhitasya saṃvatsarāntarhitayoḥ saṃvatsarāntarhitānām
Locativesaṃvatsarāntarhite saṃvatsarāntarhitayoḥ saṃvatsarāntarhiteṣu

Compound saṃvatsarāntarhita -

Adverb -saṃvatsarāntarhitam -saṃvatsarāntarhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria