Declension table of ?saṃvartita

Deva

MasculineSingularDualPlural
Nominativesaṃvartitaḥ saṃvartitau saṃvartitāḥ
Vocativesaṃvartita saṃvartitau saṃvartitāḥ
Accusativesaṃvartitam saṃvartitau saṃvartitān
Instrumentalsaṃvartitena saṃvartitābhyām saṃvartitaiḥ saṃvartitebhiḥ
Dativesaṃvartitāya saṃvartitābhyām saṃvartitebhyaḥ
Ablativesaṃvartitāt saṃvartitābhyām saṃvartitebhyaḥ
Genitivesaṃvartitasya saṃvartitayoḥ saṃvartitānām
Locativesaṃvartite saṃvartitayoḥ saṃvartiteṣu

Compound saṃvartita -

Adverb -saṃvartitam -saṃvartitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria