Declension table of ?saṃvartasmṛti

Deva

FeminineSingularDualPlural
Nominativesaṃvartasmṛtiḥ saṃvartasmṛtī saṃvartasmṛtayaḥ
Vocativesaṃvartasmṛte saṃvartasmṛtī saṃvartasmṛtayaḥ
Accusativesaṃvartasmṛtim saṃvartasmṛtī saṃvartasmṛtīḥ
Instrumentalsaṃvartasmṛtyā saṃvartasmṛtibhyām saṃvartasmṛtibhiḥ
Dativesaṃvartasmṛtyai saṃvartasmṛtaye saṃvartasmṛtibhyām saṃvartasmṛtibhyaḥ
Ablativesaṃvartasmṛtyāḥ saṃvartasmṛteḥ saṃvartasmṛtibhyām saṃvartasmṛtibhyaḥ
Genitivesaṃvartasmṛtyāḥ saṃvartasmṛteḥ saṃvartasmṛtyoḥ saṃvartasmṛtīnām
Locativesaṃvartasmṛtyām saṃvartasmṛtau saṃvartasmṛtyoḥ saṃvartasmṛtiṣu

Compound saṃvartasmṛti -

Adverb -saṃvartasmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria