Declension table of ?saṃvartanīyā

Deva

FeminineSingularDualPlural
Nominativesaṃvartanīyā saṃvartanīye saṃvartanīyāḥ
Vocativesaṃvartanīye saṃvartanīye saṃvartanīyāḥ
Accusativesaṃvartanīyām saṃvartanīye saṃvartanīyāḥ
Instrumentalsaṃvartanīyayā saṃvartanīyābhyām saṃvartanīyābhiḥ
Dativesaṃvartanīyāyai saṃvartanīyābhyām saṃvartanīyābhyaḥ
Ablativesaṃvartanīyāyāḥ saṃvartanīyābhyām saṃvartanīyābhyaḥ
Genitivesaṃvartanīyāyāḥ saṃvartanīyayoḥ saṃvartanīyānām
Locativesaṃvartanīyāyām saṃvartanīyayoḥ saṃvartanīyāsu

Adverb -saṃvartanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria