Declension table of ?saṃvartakābhra

Deva

NeuterSingularDualPlural
Nominativesaṃvartakābhram saṃvartakābhre saṃvartakābhrāṇi
Vocativesaṃvartakābhra saṃvartakābhre saṃvartakābhrāṇi
Accusativesaṃvartakābhram saṃvartakābhre saṃvartakābhrāṇi
Instrumentalsaṃvartakābhreṇa saṃvartakābhrābhyām saṃvartakābhraiḥ
Dativesaṃvartakābhrāya saṃvartakābhrābhyām saṃvartakābhrebhyaḥ
Ablativesaṃvartakābhrāt saṃvartakābhrābhyām saṃvartakābhrebhyaḥ
Genitivesaṃvartakābhrasya saṃvartakābhrayoḥ saṃvartakābhrāṇām
Locativesaṃvartakābhre saṃvartakābhrayoḥ saṃvartakābhreṣu

Compound saṃvartakābhra -

Adverb -saṃvartakābhram -saṃvartakābhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria