Declension table of ?saṃvarmita

Deva

NeuterSingularDualPlural
Nominativesaṃvarmitam saṃvarmite saṃvarmitāni
Vocativesaṃvarmita saṃvarmite saṃvarmitāni
Accusativesaṃvarmitam saṃvarmite saṃvarmitāni
Instrumentalsaṃvarmitena saṃvarmitābhyām saṃvarmitaiḥ
Dativesaṃvarmitāya saṃvarmitābhyām saṃvarmitebhyaḥ
Ablativesaṃvarmitāt saṃvarmitābhyām saṃvarmitebhyaḥ
Genitivesaṃvarmitasya saṃvarmitayoḥ saṃvarmitānām
Locativesaṃvarmite saṃvarmitayoḥ saṃvarmiteṣu

Compound saṃvarmita -

Adverb -saṃvarmitam -saṃvarmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria