Declension table of ?saṃvargajit

Deva

MasculineSingularDualPlural
Nominativesaṃvargajit saṃvargajitau saṃvargajitaḥ
Vocativesaṃvargajit saṃvargajitau saṃvargajitaḥ
Accusativesaṃvargajitam saṃvargajitau saṃvargajitaḥ
Instrumentalsaṃvargajitā saṃvargajidbhyām saṃvargajidbhiḥ
Dativesaṃvargajite saṃvargajidbhyām saṃvargajidbhyaḥ
Ablativesaṃvargajitaḥ saṃvargajidbhyām saṃvargajidbhyaḥ
Genitivesaṃvargajitaḥ saṃvargajitoḥ saṃvargajitām
Locativesaṃvargajiti saṃvargajitoḥ saṃvargajitsu

Compound saṃvargajit -

Adverb -saṃvargajit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria