Declension table of ?saṃvargaṇa

Deva

NeuterSingularDualPlural
Nominativesaṃvargaṇam saṃvargaṇe saṃvargaṇāni
Vocativesaṃvargaṇa saṃvargaṇe saṃvargaṇāni
Accusativesaṃvargaṇam saṃvargaṇe saṃvargaṇāni
Instrumentalsaṃvargaṇena saṃvargaṇābhyām saṃvargaṇaiḥ
Dativesaṃvargaṇāya saṃvargaṇābhyām saṃvargaṇebhyaḥ
Ablativesaṃvargaṇāt saṃvargaṇābhyām saṃvargaṇebhyaḥ
Genitivesaṃvargaṇasya saṃvargaṇayoḥ saṃvargaṇānām
Locativesaṃvargaṇe saṃvargaṇayoḥ saṃvargaṇeṣu

Compound saṃvargaṇa -

Adverb -saṃvargaṇam -saṃvargaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria