Declension table of ?saṃvardhayitrī

Deva

FeminineSingularDualPlural
Nominativesaṃvardhayitrī saṃvardhayitryau saṃvardhayitryaḥ
Vocativesaṃvardhayitri saṃvardhayitryau saṃvardhayitryaḥ
Accusativesaṃvardhayitrīm saṃvardhayitryau saṃvardhayitrīḥ
Instrumentalsaṃvardhayitryā saṃvardhayitrībhyām saṃvardhayitrībhiḥ
Dativesaṃvardhayitryai saṃvardhayitrībhyām saṃvardhayitrībhyaḥ
Ablativesaṃvardhayitryāḥ saṃvardhayitrībhyām saṃvardhayitrībhyaḥ
Genitivesaṃvardhayitryāḥ saṃvardhayitryoḥ saṃvardhayitrīṇām
Locativesaṃvardhayitryām saṃvardhayitryoḥ saṃvardhayitrīṣu

Compound saṃvardhayitri - saṃvardhayitrī -

Adverb -saṃvardhayitri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria