Declension table of ?saṃvardhaka

Deva

NeuterSingularDualPlural
Nominativesaṃvardhakam saṃvardhake saṃvardhakāni
Vocativesaṃvardhaka saṃvardhake saṃvardhakāni
Accusativesaṃvardhakam saṃvardhake saṃvardhakāni
Instrumentalsaṃvardhakena saṃvardhakābhyām saṃvardhakaiḥ
Dativesaṃvardhakāya saṃvardhakābhyām saṃvardhakebhyaḥ
Ablativesaṃvardhakāt saṃvardhakābhyām saṃvardhakebhyaḥ
Genitivesaṃvardhakasya saṃvardhakayoḥ saṃvardhakānām
Locativesaṃvardhake saṃvardhakayoḥ saṃvardhakeṣu

Compound saṃvardhaka -

Adverb -saṃvardhakam -saṃvardhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria