Declension table of ?saṃvarṇitamānasā

Deva

FeminineSingularDualPlural
Nominativesaṃvarṇitamānasā saṃvarṇitamānase saṃvarṇitamānasāḥ
Vocativesaṃvarṇitamānase saṃvarṇitamānase saṃvarṇitamānasāḥ
Accusativesaṃvarṇitamānasām saṃvarṇitamānase saṃvarṇitamānasāḥ
Instrumentalsaṃvarṇitamānasayā saṃvarṇitamānasābhyām saṃvarṇitamānasābhiḥ
Dativesaṃvarṇitamānasāyai saṃvarṇitamānasābhyām saṃvarṇitamānasābhyaḥ
Ablativesaṃvarṇitamānasāyāḥ saṃvarṇitamānasābhyām saṃvarṇitamānasābhyaḥ
Genitivesaṃvarṇitamānasāyāḥ saṃvarṇitamānasayoḥ saṃvarṇitamānasānām
Locativesaṃvarṇitamānasāyām saṃvarṇitamānasayoḥ saṃvarṇitamānasāsu

Adverb -saṃvarṇitamānasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria