Declension table of ?saṃvarṇitamānasa

Deva

NeuterSingularDualPlural
Nominativesaṃvarṇitamānasam saṃvarṇitamānase saṃvarṇitamānasāni
Vocativesaṃvarṇitamānasa saṃvarṇitamānase saṃvarṇitamānasāni
Accusativesaṃvarṇitamānasam saṃvarṇitamānase saṃvarṇitamānasāni
Instrumentalsaṃvarṇitamānasena saṃvarṇitamānasābhyām saṃvarṇitamānasaiḥ
Dativesaṃvarṇitamānasāya saṃvarṇitamānasābhyām saṃvarṇitamānasebhyaḥ
Ablativesaṃvarṇitamānasāt saṃvarṇitamānasābhyām saṃvarṇitamānasebhyaḥ
Genitivesaṃvarṇitamānasasya saṃvarṇitamānasayoḥ saṃvarṇitamānasānām
Locativesaṃvarṇitamānase saṃvarṇitamānasayoḥ saṃvarṇitamānaseṣu

Compound saṃvarṇitamānasa -

Adverb -saṃvarṇitamānasam -saṃvarṇitamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria