Declension table of ?saṃvalita

Deva

MasculineSingularDualPlural
Nominativesaṃvalitaḥ saṃvalitau saṃvalitāḥ
Vocativesaṃvalita saṃvalitau saṃvalitāḥ
Accusativesaṃvalitam saṃvalitau saṃvalitān
Instrumentalsaṃvalitena saṃvalitābhyām saṃvalitaiḥ saṃvalitebhiḥ
Dativesaṃvalitāya saṃvalitābhyām saṃvalitebhyaḥ
Ablativesaṃvalitāt saṃvalitābhyām saṃvalitebhyaḥ
Genitivesaṃvalitasya saṃvalitayoḥ saṃvalitānām
Locativesaṃvalite saṃvalitayoḥ saṃvaliteṣu

Compound saṃvalita -

Adverb -saṃvalitam -saṃvalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria