Declension table of ?saṃvalana

Deva

NeuterSingularDualPlural
Nominativesaṃvalanam saṃvalane saṃvalanāni
Vocativesaṃvalana saṃvalane saṃvalanāni
Accusativesaṃvalanam saṃvalane saṃvalanāni
Instrumentalsaṃvalanena saṃvalanābhyām saṃvalanaiḥ
Dativesaṃvalanāya saṃvalanābhyām saṃvalanebhyaḥ
Ablativesaṃvalanāt saṃvalanābhyām saṃvalanebhyaḥ
Genitivesaṃvalanasya saṃvalanayoḥ saṃvalanānām
Locativesaṃvalane saṃvalanayoḥ saṃvalaneṣu

Compound saṃvalana -

Adverb -saṃvalanam -saṃvalanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria